Ram Raksha Stotra Lyrics | श्री रामरक्षा स्तोत्र

Ram Raksha Stotra Lyrics: Budha Kaushika (Vishwamitra) wrote some mantras in Sanskrit (In the Vedic Period) to get the blessings of Lord Ramchandra which is now known as Ram Raksha Stotram.

People believe that regular recitation of Ram Raksha Stotra daily will remove all the miseries and give them long life, happiness, and peace.


Song Details

Song TitleRam Raksha Stotra | रामरक्षा स्तोत्र
SingerJaanvee Prabhu Arora
Rap byAmjad Nadeem
LyricsBudha Kaushika (Vishwamitra)
LanguageSanskrit
Music LabelZee Music Company

Ram Raksha Stotra Lyrics In Marathi

श्री गणेशाय नमः |

अस्य श्रीरामरक्षास्तोत्रमंत्रस्य बुधकौशिकऋषिः।
श्रीसीतारामचंद्रो देवता।
अनुष्टुप छन्दः।सीता शक्तिः।
श्रीमान हनुमान कीलकं।
श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः।

अथ ध्यानम्
ध्यायेदाजानुबाहुं धृतशरधनुषं बद्धपद्मासनस्थं,
पीतं वासो वसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम‌।
वामांकारूढसीता मुखकमलमिलल्लोचनं नीरदाभं,
नानालंकार दीप्तं दधतमुरुजटामंडलं रामचंद्रम।
इति ध्यानम् |

चरितं रघुनाथस्य शतकोटिप्रविस्तरम्‌ ।
एकैकमक्षरं पुंसां महापातकनाशनम्‌ || १ ||

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्‌ ।
जानकीलक्ष्मणोपेतं जटामुकुटमंडितम्‌ || २ ||

सासितूणधनुर्बाणपाणिं नक्तं चरांतकम्‌ ।
स्वलीलया जगत् त्रातुमाविर्भूतमजं विभुम्‌ || ३ ||

रामरक्षां पठेत् प्राज्ञः पापघ्नीं सर्वकामदाम्‌ ।
शिरो मे राघवः पातु भालं दशरथात्मजः || ४ ||

कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः || ५ ||

जिह्वां विद्यानिधिः पातु कण्ठं भरतवंदितः ।
स्कंधौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः || ६ ||

करौ सीतापतिः पातु हृदयं जामदग्न्यजित्‌ ।
मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः || ७ ||

सुग्रीवेशः कटि पातु सक्थिनी हनुमत्प्रभुः ।
ऊरु रघूत्तमः पातु रक्षः कुलविनाशकृत्‌ || ८ ||

जानुनी सेतुकृत् पातु जंघे दशमुखान्तकः ।
पादौ बिभीषणश्रीदः पातु रामोऽ खिलं वपुः || ९ ||

एतां रामबलोपेतां रक्षां यः सुकृती पठेत्‌ ।
स चिरायुः सुखी पुत्री विजयी विनयी भवेत्‌ || १० ||

पातालभूतलव्योमचारिणश्छद्मचारिणः ।
न दृष्टुमपि शक्तास्ते रक्षितं रामनामभिः || ११ ||

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन्‌ ।
नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति || १२ ||

जगज्जैत्रैकमंत्रेण रामनाम्नाभिरक्षितम्‌ ।
यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः || १३ ||

वज्रपंजरनामेदं यो रामकवचं स्मरेत्‌ ।
अव्याहताज्ञः सर्वत्र लभते जयमंगलम्‌ || १४ ||

आदिष्टवान्यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः || १५ ||

आरामः कल्पवृक्षाणां विरामः सकलापदाम्‌ ।
अभिरामस्रिलोकानां रामः श्रीमान् स नः प्रभुः || १६ ||

तरुणौ रूप सम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ || १७ ||

फलमूलाशिनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ || १८ ||

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम्‌ ।
रक्षः कुलनिहन्तारौ त्रायेतां नो रघूत्तमौ || १९ ||

आत्तसज्ज धनुषाविषुस्पृशा वक्षयाशुगनिषंग संगिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम्‌ || २० ||

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन्मनोरथो स्माकं रामः पातु स लक्ष्मणः || २१ ||

रामो दाशरथिः शूरो लक्ष्मणानुचरो बली ।
काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघूत्तमः || २२ ||

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः || २३ ||

इत्येतानि जपन्नित्यं मद्भक्तः श्रद्धयान्वितः ।
अश्वमेधाधिकं पुण्यं संप्राप्नोति न संशयः || २४ ||

रामं दूवार्दलश्यामं पद्माक्षं पीतवाससम्‌ ।
स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नराः || २५ ||

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं,
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्‌ ।
राजेन्द्रं सत्यसंधं दशरथतनयं श्यामलं शान्तमूर्तिं,
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम्‌ || २६ ||

रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः || २७ ||

श्रीराम राम रघुनन्दन राम राम
श्रीराम राम भरताग्रज राम राम ।
श्रीराम राम रणकर्कश राम राम
श्रीराम राम शरणं भव राम राम || २८ ||

श्रीरामचन्द्रचरणौ मनसा स्मरामि
श्रीरामचन्द्रचरणौ वचसा गृणामि ।
श्रीरामचन्द्रचरणौ शिरसा नमामि
श्रीरामचन्द्रचरणौ शरणं प्रपद्ये || २९ ||

माता रामो मत्पिता रामचन्द्रः
स्वामी रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालु:
न्यानं जाने नैव जाने न जाने || ३० ||

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा ।
पुरतो मारुतिर्यस्य तं वंदे रघुनन्दनम्‌ || ३१ ||

लोकाभिरामं रणरंगधीरं
राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं
श्रीरामचंद्रं शरणं प्रपद्ये || ३२ ||

मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम्‌ ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं शरणं प्रपद्ये || ३३ ||

कूजन्तं राम रामेति मधुरं मधुराक्षरं‌ ।
आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्‌ || ३४ ||

आपदामपहर्तारं दातारं सर्वसंपदाम्‌ ।
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्‌ || ३५ ||

भर्जनं भवबीजानामर्जनं सुखसम्पदाम्‌ ।
तर्जनं यमदूतानां राम रामेति गर्जनम्‌ ||३६ ||

रामो राजमणिः सदा विजयते रामं रमेशं भजे
रामेणाभिहता निशाचरचमू रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं रामस्य दासो स्म्यहं
रामे चित्तलयः सदा भवतु मे, भो राम मामुद्धर || ३७ ||

रामरामेति रामेति रमे रामे मनोरमे ।
सहस्रनाम तत्तुल्यं रामनाम वरानने || ३८ ||

इति श्रीबुधकौशिकमुनिविरचितं श्रीरामरक्षास्तोत्र संपूर्णम् |

Written By: Budha Kaushika (Vishwamitra)

You May Also Like

Ram Raksha Stotra With Lyrics

Video Credits: Zee Music Company

Ram Raksha Stotra Lyrics In English

Shri Ganeshaay Namah |

Asya Shri Ram Rakshastotra Mantrasya Budhkaushikrushihi |
Shri Seetaramchandro Devta |
Anushtup Chhandah | Seeta Shaktihi |
Shriman Hanuman Keelakam |
Shri Seeta Ramchandraprityarthe Ramraksha Stotrajape Viniyogah |

Ath Dhyanam
Dhyayedajaanubahum Dhrutshar Dhanusham Baddha Padmasanastham,
Peetam Vaaso Vasaanam Navkamaldal Spardhinetram Prasannam |
Vaamankarudh Seeta Mukhkamalmilal-Llochanam Neerdabham,
Nanalankar Deeptam Dadhatmurujata Mandalam Ramchandram |
Iti Dhyanam |

Charitam Raghunathasya Shatkoti Pravistaram |
Ekaikamsharam Punsaa Mahapataknashnam ||1||

Dhyatva Neelotpalshyamam Ramam Rajeevlochanam |
Janaki Lakshmanopetam Jatamukutmanditam ||2||

Saasitundhanurbanpaanim Naktam Charantkam |
Swalilaya Jagat-Tratu Maavirbhutmjam Vibhum ||3||

Ramraksha Pathet Pradnyah Paapghnim Sarvkamadam |
Shiro Me Raghavah Paatu Bhalam Dhashrathatmjah ||4||

Kausalyeyo Drushau Paatu Vishwamitapriyah Shruti |
Ghranam Paatu Makhtrata Mukham Saumitra Vastalah ||5||

Jeenvhan Vidyanidhihi Paatu Kantham Bharatvanditah
Skandhau Divyayudhah Paatu Bhujau Bhagneshakarmukah ||6||

Karau Seetapatihi Paatu Hrudayam Jamdagnyjit |
Madhyam Paatu Khardhvansi Naabhim Jambavdashrayah ||7||

Sugreeveshah Kati Paatu Sakthini Hanumatprabhuh |
Uru Raghutamah Paatu Rakshah Kulvinashkrut ||8||

Jaanuni Setukrut Paatu Janghe Dashmukhantakah |
Padau Bibhishanshridah Paatu Raamo Khilam Vapuh ||9||

Etaam Rambalopetam Rakshaayah Yah Sukruti Pathet |
Sa Chirayu Sukhi Putri Vijay Vinayi Bhavet ||10||

Patalbhutalavyom Charinashchhadmacharinah |
Na Drushtumapi Shaktaste Rakshitam Ramnaambhihi ||11||

Rameti Rambhadreti Ramchandreti Va Smaran |
Naro Na Lipyate Papai Bhuktim Muktim Ch Vindati ||12||

Jagjjaitrekmantren Ramnamnabhirakshitam |
Yah Kanthe Dharayetasya Karsthah Sarvsidhyah ||13||

Vajrapanjarnamedam Yo Ramkavcham Smaret |
Avhyahatadnyah Sarvatra Labhte Jaymangalam ||14||

Aadishtvanyatha Swapne Ramrakshamimam Harah |
Tatha Likhitvaan Pratah Prabudhho Budhkaushikah ||15||

Aaramah Kalpvrukshnam Viramah Sakalapadam |
Abhiramstrilokanam Ramah Shriman Sa Na Prabhuh ||16||

Tarunau Roop Sampanau Sukumarau Mahabalau |
Pundarikavishalakshau Chirkrushnajinaambarau ||17||

Falmulashinau Dantau Tapsau Brhmacharinau |
Putrau Dashrathsaitau Bhratarau Ramlakshmnau ||18||

Sharanyau Sarvsatvanaam Shreshthau Sarvdhanushmtaam |
Rakshah Kulnihantarau Trayetaano Raghuttmau ||19||

Aattsajj Dhanushavishusprusha Vakshyashuganishang Saginau |
Rakshnaay Mam Ramlakshmanaavgratah Pathi Sadiav Gachhataam ||20||

Sannaddhah Kavachi Khadagi Chaapbaandharo Yuva |
Gachhanmanorathosmakam Ramah Paatu Sa Lakshmanah ||21||

Ramo Dasharathihi Shuro Lakshmananucharo Bali |
Kakustham Purushah Purnah Kausalyeyo Raghuttamah ||22||

Vedantvedyo Yadnyesha Puranpurushottmah |
Jaanakivallabhah Shreemanaprameyparakramah ||23||

Ityetani Japannityam Madbhaktah Shraddhayanvitah |
Ashwamedhadhikam Punyam Samprapnoti Na Sanshayah ||24||

Ramam Durvadalashyamam Padmaksham Peetvasasam |
Stuvanti Naambhirdivairn Te Sansarino Narah ||25||

Ramam Lakshmanpurvajam Raghuvaram Seetapati Sundaram,
Kakustham Karunarnavam Gunanidhim Viprapriyam Dharmikam |
Rajendram Satyasandham Dashrathtanayam Shyamalam Shaantmurtim,
Vande Lokabhiramam Raghukultilkam Raghavam Ravanaarim ||26||

Ramaay Rambhadraay Ramchandray Vedhase |
Raghunathay Naathay Seetayaah Patye Namah ||27||

Shriram Ram Raghunandan Ram Ram
Shriram Ram Bharatagraj Ram Ram
Shriram Ram Rankarkash Ram Ram
Shriram Ram Sharanam Bhav Ram Ram ||28||

Shriramchandra Charanau Manasa Smarami
Shriramchandra Charanau Vachsa Grunami |
Shriramchandra Charanau Shirasa Namami
Shriramchandra Charanau Sharanam Prapadye ||29||

Maata Ramo Matpita Ramchandrah
Swami Ramo Matsakha Ramchandrah
Sarvasvam Me Ramchandro Dayaaluh
Nyaanam Jaane Naiv Jaane Na Jaane ||30||

Dakshine Lakshmano Yasya Vaame Ch Janaktmaja |
Purato Marutiryasya Tam Vande Raghunandanam ||31||

Loka Bhiramam Ran Rangdhiram
Rajeev Netram Raghuvanshnatham
Karunya Roopam Karuna Karantam
Shree Ram Chandram Sharanam Prapdye ||32||

Manojavam Marutatulyavegam
Jeetendriyam Budhhimatam Varishtam |
Vaatatmjam Vanaryuthmukhyam
Shree Ram Dutam Sharanam Prapdye ||33||

Kujantam Ram Rameti Madhuram Madhuraksharam |
Aaruhya Kavita Shakham Vande Valmikikokilam ||34||

Aapdampahartaram Daataram Sarvsampadam |
Loka Bhiramam Shriramam Bhuyo Bhuyo Namamyaham ||35||

Bharjanam Bhavbijanaamarjanam Sukhsampdam |
Tarjanam Yamdutanaam Ram Rameti Garjanam ||36||

Ramo Rajmanih Sada Vijayte Ramam Ramesham Bhaje
Ramenabhihata Nishacharchamu Ramaay Tasmai Namah |
Ramaanasti Parayanam Partaram Ramasya Daso Smyaham
Rame Chittlayah Sada Bhavatu Me, Bho Ram Mamudhhar ||37||

Ramrameti Rameti Rame Raame Manorame |
Sahastranaam Tatulyam Ramnaam Varanane ||38||

Iti Shri Budh Kaushik Muni Virachitam Shri Ram Raksha Stotra Sampurnam |