![]() |
Ganapati Atharvshirsh |
।। श्री गणपती अथर्वशीर्ष ।।
।। गणपती अथर्वशीर्ष पाठ ।।
ॐ भद्रं कर्णेभिः शृणुयाम देवाः |
भद्रं पश्येमाक्षभिर्यजत्राः ||
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः |
व्यशेम देवहितं यदायुः || १ ||
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः |
स्वस्ति नः पूषा विश्ववेदाः ||
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः |
स्वस्ति नो बृहस्पतिर्दधातु || २ ||
ॐ शान्तिः | शान्तिः | शान्तिः |
👆अथर्वशीर्ष सुरुवात करण्यापूर्वी म्हणायचे शांतिमंत्र
👆अथर्वशीर्ष शुरू करने से पेहले बोलने के शांतिमंत्र
-----------------
गणपती अथर्वशीर्ष
Ganapati Atharvshirsh is chanted to worship god Ganesha in puja's and Ganesh festivalॐ नमस्ते गणपतये | त्वमेवं प्रत्यक्षं तत्वमसि |
त्वमेव केवलं कर्ता~ सि | त्वमेव केवलं धर्ता~ सि |
त्वमेव केवलं हर्ता ~ सि | त्वमेव सर्वं खल्विदं ब्रम्हासि |
त्वं साक्षादात्मा ~ सि नित्यम || १ ||
ऋतं वच्मि | सत्यं वच्मि || २ ||
अव त्वं मां | अव वक्तारं | अव श्रोतारं | अव दातारं | अव धातारं |
अवानूचानमव शिष्यं | अव पश्चात्तात | अव पुरस्तात | अवाेत्तरात्तात |
अव दक्षिणात्तात | अव चोर्ध्वात्तात | अवाधरात्तात | सर्वतो मां पाहि पाहि समंत्तात || ३ ||
त्वं वाङमयस्त्वं चिन्मयः | त्वमानन्दमयस्त्वं ब्रम्हमयः |
त्वं सच्चिदानन्दाद्वितीयो~ सि | त्वं प्रत्यक्षं ब्रम्हासि |
त्वं ज्ञानमयो विज्ञानमयो ~ सि || ४ ||
सर्वं जगदिदं त्वत्तो जायते | सर्वं जगदिदं त्वत्तस्तिष्ठति |
सर्वं जगदिदं त्वयि लमयेष्यति | सर्वं जगदिदं त्वयि प्रत्येति |
त्वं भुमिरापो ~ नलो ~ निलो नभः | त्वं चत्वारि वाक् पदानि || ५ ||
त्वं गुणत्रयातीतः | त्वमवस्थात्रयातीतः | त्वं देहत्रयातीतः |
त्वं कालत्रयातीतः | त्वं मूलाधारस्थितो ~ सि नित्यं | त्वं शक्तित्रयात्मकः |
त्वं योगिनो ध्यायन्ति नित्यं | त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वं इन्द्रस्त्वं
अग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवः स्वरोम || ६ ||
गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरं | अनुस्वारः परतरः |
अर्धेन्दुलसितं | तोरण ऋद्धं | एतत्तव मनुस्वरूपं | गकारः पूर्वरूपं |
अकारो मध्यमरूपं | अनुस्वारश्चान्त्यरूपं | बिन्दुरुत्तररूपं |
नादः संधानं | संहितासन्धि: | सैषागणेशविद्या |
गणक ऋषि: निचृद गायत्रीछन्दः | गणपतिर्देवता | ॐ गं गणपतये नमः || ७ ||
एकदन्ताय विद्म्हे | वक्रतुण्डाय धीमहि | तन्नो दन्ती प्रचोदयात || ८ ||
एकदन्तं चतुर्हस्तं पाशमडःकुशधारिणं
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम |
रक्तं लामोदरं शूर्पकर्णकं रक्तवाससम
रक्तगन्धानुलिप्ताङ् गं रक्तपुषै: सुपूजितम ||
भक्तानुकंपिनं देवं जगत्कारणमच्युतं
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परं |
एवं ध्यायति यो नित्यं स योगी योगिनां वरः || ९ ||
नमो व्रातपतये | नमो गणपतये | नमः प्रथमपतये |
नमस्ते ~ स्तु लंबोदरायैकदंताय | विघ्ननाशिने शिवसुताय |
श्रीवरदमूर्तये नमो नमः || १० ||
एतदथर्वशीर्षं यो ~ धीते स ब्रह्मभूयाय कल्पते | स सर्वतः सुखमेधते |
स सर्वविघ्नैर्नबाध्यते | स पश्चमहापापात्प्रमुच्यते || ११ ||
सायमधीयानो दिवसकृतं पापं नाशयति | प्रातरधीयानो रात्रिकृतं पापं नाशयति |
सायंप्रातः प्रयुंजानो अपापो भवति | सर्वत्राधीयानो ~ पविघ्नो भवति |
धर्मार्थकाममोक्षं च विन्दति || १२ ||
इदमथर्वशीर्षमशिष्याय न देयम | यो यदि मोहाद्दास्यति स पापीयान भवति |
सहस्रावर्तनात यं यं काममधीते तं तमनेन साधयेत || १३ ||
अनेन गणपतिमभिषिंचति स वाग्मी भवति |
चतुर्थ्यामनश्नन जपति स विद्यावान भवति |
इत्यथर्वणवाक्यं | ब्रह्मद्यावरणं विद्यात | न बिभेति कदाचनेति || १४ ||
यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति |
यो लाजैर्यजति स यशोवान भवति | स मेधावान भवति |
यो मोदकसहस्रेण यजति स वच्छितफलमवाप्नोति |
य: साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते || १५ ||
अष्टौ ब्राह्मणान सम्यग ग्राहयित्वा सूर्यवर्चस्वी भवति |
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमंत्रो भवति |
महाविघ्नात्प्रमुच्यते | स सर्वविद भवति स सर्वविद भवति |
य एवं वेद इत्युपनिषद || १६ ||
--------------------------------------
अथर्वशीर्ष संपल्यानंतर म्हणायचे शांतिमंत्र
अथर्वशीर्ष खतम होने के बाद बोलने के शांतिमंत्र
ॐ सह नाववतु | सह नौ भुनक्तु |
सह वीर्यं करवावहै | तेजस्विनावधीतमस्तु |
मा विद्विषावहै ||
ॐ भद्रं कर्णेभिः शृणुयाम देवाः | भद्रं पश्येमाक्षभिर्यजत्रा: |
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः | व्यशेम देवहितं यदायुः || १ ||
ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः | स्वस्ति नः पूषा विश्ववेदाः ||
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः | स्वस्ति नो बृहस्पतिर्दधातु || २ ||
ॐ शान्तिः | शान्तिः | शान्तिः |