Ganpati Atharvashirsha Lyrics (गणपती अथर्वशीर्ष पाठ)

Ganpati Atharvashirsha Lyrics to worship god Ganesha in Puja and Ganesh festival. It asserts that Ganesha is the same as the eternal underlying reality, Brahma. In this post, you will find the lyrics and the music video of Ganpati Atharvashirsha sung by Anuradha Paudwal for the album Ganesh Stuti.

Ganpati Atharvashirsha Lyrics - Marathi - English | गणपती अथर्वशीर्ष
Ganpati Atharvashirsha Lyrics

Ganpati Atharvashirsha Lyrics in Marathi

गणपती अथर्वशीर्ष सुरुवात करण्यापूर्वी म्हणायचे शांतिमंत्र 👇

श्री गणेशाय नमः

ॐ भद्रं कर्णेभिः शृणुयाम देवाः |
भद्रं पश्येमाक्षभिर्यजत्राः |
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः |
व्यशेम देवहितं यदायुः || १ ||

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः |
स्वस्ति नः पूषा विश्ववेदाः |
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः |
स्वस्ति नो बृहस्पतिर्दधातु || २ ||

ॐ शान्तिः शान्तिः शान्तिः |

गणपती अथर्वशीर्ष 👇

ॐ नमस्ते गणपतये |
त्वमेवं प्रत्यक्षं तत्वमसि |
त्वमेव केवलं कर्ता सि |
त्वमेव केवलं धर्ता सि |
त्वमेव केवलं हर्ता सि |
त्वमेव सर्वं खल्विदं ब्रम्हासि |
त्वं साक्षादात्मा सि नित्यम || १ ||

ऋतं वच्मि | सत्यं वच्मि || २ ||

अव त्वं मां |
अव वक्तारं | अव श्रोतारं |
अव दातारं | अव धातारं |
अवानूचानमव शिष्यं |
अव पश्चात्तात | अव पुरस्तात |
अवोत्तरात्तात | अव दक्षिणात्तात |
अव चोर्ध्वात्तात | अवाधरात्तात |
सर्वतो मां पाहि पाहि समंत्तात || ३ ||

त्वं वाङमयस्त्वं चिन्मयः |
त्वमानन्दमयस्त्वं ब्रम्हमयः |
त्वं सच्चिदानन्दाद्वितीयो सि |
त्वं प्रत्यक्षं ब्रम्हासि |
त्वं ज्ञानमयो विज्ञानमयो सि || ४ ||

सर्वं जगदिदं त्वत्तो जायते |
सर्वं जगदिदं त्वत्तस्तिष्ठति |
सर्वं जगदिदं त्वयि लयमेष्यति |
सर्वं जगदिदं त्वयि प्रत्येति |
त्वं भुमिरापो नलो निलो नभः |
त्वं चत्वारि वाक् पदानि || ५ ||

त्वं गुणत्रयातीतः | त्वं अवस्थात्रयातीतः |
त्वं देहत्रयातीतः | त्वं कालत्रयातीतः |
त्वं मूलाधारस्थितो सि नित्यं |
त्वं शक्तित्रयात्मकः |
त्वं योगिनो ध्यायन्ति नित्यं |
त्वं ब्रह्मा त्वं विष्णुस्त्वं, रुद्रस्त्वं,
इन्द्रस्त्वं, अग्निस्त्वं, वायुस्त्वं,
सूर्यस्त्वं, चन्द्रमास्त्वं, ब्रह्मभूर्भुवः स्वरोम || ६ ||

गणादिं पूर्वमुच्चार्य वर्णादिं तदनंतरं |
अनुस्वारः परतरः | अर्धेन्दुलसितं |
तारेण ऋद्धं | एतत्तव मनुस्वरूपं |
गकारः पूर्वरूपं | अकारो मध्यमरूपं |
अनुस्वारश्चान्त्यरूपं | बिन्दुरुत्तररूपं |
नादः संधानं | संहितासन्धि: | सैषागणेशविद्या |
गणक ऋषि: निचृद गायत्रीछन्दः |
गणपतिर्देवता | ॐ गं गणपतये नमः || ७ ||

एकदन्ताय विद्म्हे | वक्रतुण्डाय धीमहि |
तन्नो दन्ती प्रचोदयात || ८ ||

एकदन्तं चतुर्हस्तं पाशमडःकुशधारिणं
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम |
रक्तं लामोदरं शूर्पकर्णकं रक्तवाससम
रक्तगन्धानुलिप्ताङ् गं रक्तपुषै: सुपूजितम ||
भक्तानुकंपिनं देवं जगत्कारणमच्युतं
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परं |
एवं ध्यायति यो नित्यं स योगी योगिनां वरः || ९ ||

नमो व्रातपतये | नमो गणपतये | नमः प्रथमपतये |
नमस्ते स्तु लंबोदरायैकदंताय |
विघ्ननाशिने शिवसुताय |
श्रीवरदमूर्तये नमो नमः || १० ||

एतदथर्वशीर्षं यो धीते स ब्रह्मभूयाय कल्पते |
स सर्वतः सुखमेधते | स सर्वविघ्नैर्नबाध्यते |
स पश्चमहापापात्प्रमुच्यते || ११ ||

सायमधीयानो दिवसकृतं पापं नाशयति |
प्रातरधीयानो रात्रिकृतं पापं नाशयति |
सायंप्रातः प्रयुंजानो अपापो भवति |
सर्वत्राधीयानो पविघ्नो भवति |
धर्मार्थकाममोक्षं च विन्दति || १२ ||

इदमथर्वशीर्षमशिष्याय न देयम |
यो यदि मोहाद्दास्यति स पापीयान भवति |
सहस्रावर्तनात यं यं काममधीते तं तमनेन साधयेत || १३ ||

अनेन गणपतिम अभिषिंचति स वाग्मी भवति |
चतुर्थ्यामनश्नन जपति स विद्यावान भवति |
इत्यथर्वणवाक्यं | ब्रह्मद्यावरणं विद्यात |
न बिभेति कदाचनेति || १४ ||

यो दूर्वांकुरैर्यजति स वैश्रवणोपमो भवति |
यो लाजैर्यजति स यशोवान भवति |
स मेधावान भवति |
यो मोदकसहस्रेण यजति स वच्छितफलमवाप्नोति |
य: साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते || १५ ||

अष्टौ ब्राह्मणान सम्यग ग्राहयित्वा सूर्यवर्चस्वी भवति |
सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमंत्रो भवति |
महाविघ्नात् प्रमुच्यते ।
महादोषात् प्रमुच्यते ।
महापापात् प्रमुच्यते ।
स सर्वविद भवति स सर्वविद भवति |
य एवं वेद इत्युपनिषद || १६ ||

गणपती अथर्वशीर्ष संपल्यानंतर म्हणायचे शांतिमंत्र 👇

ॐ सहना ववतु | सहनौ भुनक्तु |
सह वीर्यं करवावहै | तेजस्विनावधीतमस्तु |
मा विद्विषावहै ||

ॐ भद्रं कर्णेभिः शृणुयाम देवाः |
भद्रं पश्येमाक्षभिर्यजत्राः ||
स्थिरैरंगैस्तुष्टुवांसस्तनूभिः |
व्यशेम देवहितं यदायुः || १ ||

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः |
स्वस्ति नः पूषा विश्ववेदाः ||
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः |
स्वस्ति नो बृहस्पतिर्दधातु || २ ||

ॐ शान्तिः शान्तिः शान्तिः |

Tags: ganpati atharvashirsha lyrics in sanskrit ☝

‘Ganpati Atharvashirsha’ Video Song

Credits: T-Series

Ganpati Atharvashirsha Lyrics in English

The Shanti Mantra To Say Before Staring Ganpati Atharvashirsha 👇

Shri Ganeshaay Namah

Om Bhadram Karnebhih Shrunuyam Devaah
Bhadram Pashchemakshabhirya Jatrah
Sthirairangaistushtuvasastanubhih
Vyashema Devahitam Yadayuh || 1 ||

Om Swasti Na Indro Vrudhashravaah
Swasti Nah Pusha Vishvavedaah
Swastinastaarkshyo Arishtanemih
Swasti No Bruhaspatirdadhatu || 2 ||

Om Shantih Shantih Shantih ||

Ganpati Atharvashirsha 👇

Om Namaste Ganpataye
Tvameva Pratyaksham Tatvamasi
Tvamev Kevalam Kartasi
Tvamev Kevalam Dhartasi
Tvamev Kevlam Hartasi
Tvamev Sarvam Khalvidam Bramhasi
Tvam Sakshadatmasi Nityam || 1 ||

Rritam Vachmi, Satyam Vachmi || 2 ||

Ava Tvam Mam
Ava Vaktaram, Ava Shrotaram
Ava Dataram, Ava Dhataram
Avanuchanamava Shishyam
Ava Paschatat, Ava Purastat
Avottaratat, Ava Dakshinatat
Ava Chordhvatat, Avadharatat
Sarvato Mam Pahi Pahi Samantat || 3 ||

Tvam Vangmayastvam Chinmayah
Tvamanandmayastvam Bramhamayah
Tvam Sachidananda Dvitiyosi
Tvam Pratyaksham Bramhasi
Tvam Dnyanmayo Vidnyanmayosi || 4 ||

Sarvam Jagdidam Tvatto Jayate
Sarvam Jagdidam Tvattas Tishthati
Sarvam Jagdidam Tvayi Layameshyati
Sarvam Jagdidam Tvayi Pratyeti
Tvam Bhumirapo Nalo Nilo Nabhah
Tvam Chatvari Vaak Padaani || 5 ||

Tvam Guna Traya Atitaha
Tvam Avastha Traya Atitaha
Tvam Deha Traya Atitaha
Tvam Kala Traya Atitaha
Tvam Muladhar Sthitosi Nityam
Tvam Shakti Trayaatmakah
Tvaam Yogino Dhayayanti Nityam
Tvam Bramha Tvam Vishnustvam, Rudrastvam
Indrastvam, Agnistvam, Vayustvam
Suryastvam, Chandramastvam,
Bramha Bhur Bhuvah Svorom || 6 ||

Ganadim Purvamuccharaya Varnadim Tadanantaram
Anusvarah Paratarah, Ardhendu Lasitam
Taaren Hriddham, Etat Tava Manu Svarupam
Gakarah Purva Rupam, Akaro Madhyama Rupam
Anusvaraschantya Rupam, Binduruttara Rupam
Naadah Sandhanam, Sanhitaa Sandhihi
Saisha Ganeshavidya
Ganak Rishi, Nichrud Gayatri Chandah
Ganpatirdevta, Om Gam Ganapataye Namaha || 7 ||

Ekadantaya Vidmahe Vakratundaya Dhimahi
Tanno Danti Prachodayat || 8 ||

Ekdantam Chaturhastam Pashmam Ankusha Dharinam
Radam Ch Varadamhastair Bhibhranam Mushaka Dhvajam
Raktam Lambodaram Shurpakarnakam Rakta Vasasamam
Raktagandhanu Liptangam Rakta Pushpaihi Supujitam
Bhaktanu Kampinam Devam Jagat Karnam Achyutam
Avirbhutamcha Srushtyaadau, Prakriteh Purushat Param
Evam Dhyayati Yo Nityam, Sa Yogi Yoginam Varah || 9 ||

Namo Vratpataye, Namo Ganapataye
Namo Pramatha Pataye,
Namstestu Lambodaraya Ekadantaya,
Vighnanashine Shivsutaya,
Shri Varad Murtaye Namo Namah || 10 ||

Etad Atharvashirsham Yo Dhite
Sa Brahmabhuyaya Kalpate
Sa Sarvatah Sukh Medhate
Sa Sarva Vighnairna Badhyate
Sa Paschamahapapat Pramuchyate || 11 ||

Sayam Dhiyano Divas Krutam Papam Nashayati
Pratar Dhiyano Ratrikrutam Papam Nashayati
Sayampratah Prayunjano Apapo Bhavati
Sarvatra Dhiyano Pavighno Bhavati
Dharmartha Kaam Moksham Cha Vindati || 12 ||

Idam Atharvashirsham Ashishyay Na Deyam
Yo Yadi Mohaddasyati Sa Papiyan Bhavati
Sahastravartanat Yam Yam Kaam Madhite
Tam Tamanen Saadhyet || 13 ||

Anena Ganapatim Abhishinchati Sa Vagmi Bhavati
Chaturthya Manashnan Japati Sa Vidyavan Bhavati
Itya Atharvanvakyam, Brahmadya Varanam Vidyat
Na Bibheti Kadachaneti || 14 ||

Yo Durvankurairyajati Sa Vaishravano Pamo Bhavati
Yo Lajairyajati Sa Yashovan Bhavati
Sa Medhavaan Bhavati
Yo Modaksahastren Yajati Sa Vaanchita Phalamvapnoti
Yah Sajyasamidbhir Yajati
Sa Sarvam Labhate, Sa Sarvam Labhate || 15 ||

Ashtau Brahmanan Samyaga Grahayitva
Surya Varchasvi Bhavati
Suryagrahe Mahanadyam Pratima Sannidhau
Va Japtva Siddha Mantro Bhavati
Mahavighnat Pramuchyate
Mahadoshat Pramuchyate
Mahapapat Pramuchyate
Sa Sarvavida Bhavati, Sa Sarvavida Bhavati
Ya Evam Ved Ityupanishad || 16 ||

The Shanti Mantra To Say After Ganpati Atharvashirsha 👇

Om Sahana Vavatu Sahanau Bhunaktu
Saha Viryam Karvavahai
Tejasvinavadhitamastu
Ma Vidvishavahai||

Om Bhadram Karnebhih Shrunuyam Devaah
Bhadram Pashchemakshabhirya Jatrah
Sthirairangaistushtuvasastanubhih
Vyashema Devahitam Yadayuh || 1 ||

Om Swasti Na Indro Vrudhashravaah
Swasti Nah Pusha Vishvavedaah
Swastinastaarkshyo Arishtanemih
Swasti No Bruhaspatirdadhatu || 2 ||

Om Shantih Shantih Shantih ||

Tags: श्री गणपती अथर्वशीर्ष, गणपती अथर्वशीर्ष पाठ, श्री गणेशाय नम, श्री गणेश, गणेश पूजन मंत्र, Sri Ganesh Pujan Mantra, ganapati atharvashirsha in hindi, Sri Ganesh, Ganesh worship, Ganapati Atharvashirsha in Marathi, Stotra, atharvashirsha lyrics in sanskrit.