Mantra Pushpanjali Lyrics is a prayer with an offering of flowers. It comprises four hymns from Vedic sources and it is the final prayer sung at the end of all aartis mainly in the Ganesh Festival.
Song Credits
Song Title | Mantra Pushpanjali |
Language | Sanskrit |
Composer | Traditional |
Lyrics | Traditional |
Mantra Pushpanjali Lyrics in Sanskrit
ओम यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन
तेहनाकं महिमानः सचंत यत्र पूर्वे साध्या सन्ति देवाः
ओम राजा धिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कूर्महे
स मे कामान काम कामाय मह्यं कामेश्वरो वैश्रवणो ददातु
कुबेराय वैश्रवणाय महाराजाय नमः
ओम स्वस्ति,साम्राज्यं, भौज्यं, स्वाराज्यं, वैराज्यं,पारमेष्ठ्यं , राज्यं,
महाराज्य माधिपत्यमयं समंत पर्यायी स्यात् सार्वभौमः सार्वायुषः
आन्तादापरार्धात पृथिव्यै समुद्र पर्यन्ताया एकराळिति
तदप्येषः श्लोको भिगीतो मरुतः परिवेष्ठारो मरुत्तस्यावसन गृहे
आविक्षितस्य काम प्रेर्विश्वेदेवाः सभासद इति
एकदंताय विघ्महे वक्रतुंडाय धीमही
तन्नो दंती प्रचोदयात्
मंत्र पुष्पांजली समर्पयामि
Written By: Traditional
You May Also Like
- Sukhkarta Dukhharta Aarti Lyrics
- Lavthavti Vikrala Aarti Lyrics
- Durge Durgat Bhari Aarti Lyrics
- Yuge Atthavis Lyrics
- Trigunatmak Trimurti Aarti Lyrics
- Yei Ho Vitthale Lyrics
- Aarti Saprem Lyrics
- Aarti Dnyanraja Lyrics
- Aarti Tukarama Lyrics
- Ghalin Lotangan Lyrics
- Mantra Pushpanjali lyrics
- Sada Sarvada Yog Tuza Ghadava Lyrics
- Ganpati Atharvashirsha Lyrics
- Jahale Bhajan Lyrics
- गणपती आरती संग्रह
Mantra Pushpanjali Lyrics in English
Om Yadnyen Yadnymayjant Devastaani Dharmaani Prathma Nyaasan
Tehnaakam Mahimaanah Sachant Yatra Purve Saadhya Santi Devaah
Om Raja Dhiraajay Prasahyasaahine Namo Vayam Vaishravanaay Kurmahe
Sa Me Kaaman Kaam Kaamay Mahyam Kaameshvaro Vaishravano Dadaatu
Kuberay Vaishravanaay Maharajaay Namah
Om Svasti, Saamrajyam, Bhaujyam, Swaarajyam, Vairajyam, Paarmesthyam, Rajyam
Maharajya Madhipatyamayam Samant Paryayi Syaat Saarvbhuamah Saarvayushah
Aantaada Paraardhat Pruthivyai Samudra Paryantaya Ekaraliti
Tadapyeshah Shloko Bheegito Marutah Parivesthaaro Maruttasyavasan Gruhe
Aaviskhitasya Kaamprervishvedevaah Sabhasad Iti
Ekadantaay Vighmahe Vakratunday Dhimahi
Tanno Danti Prachodayaat
Mantra Pushpanjali Samarpayami